পোস্টগুলি

2025 থেকে পোস্টগুলি দেখানো হচ্ছে

ধর্ম–ভক্তি–তত্ত্বমালা।धर्म–भक्ति–तत्त्वमाला। A Garland of Truth, Devotion, and Wisdom.

ছবি
 🕉️ धर्म–भक्ति–तत्त्वमाला। ধর্ম–ভক্তি–তত্ত্বমালা। A Garland of Truth, Devotion, and Wisdom 1. धर्मभङ्गः नियमः (The Law of Dharma -Breaking) Sanskrit: धर्मभङ्गः। सृष्टिकर्ता पालनकर्ता च रक्षा–कर्ता — एतत् त्रयं। धर्मरक्षार्थं धर्मभङ्गं कर्तुमधिकारवान् — एषः सृष्टेः स्वयं नियमः॥ Transliteration: Dharmabhaṅgaḥ. Sṛṣṭikartā pālanakartā ca rakṣā–kartā — etat trayaṃ. Dharma–rakṣārthaṃ dharma–bhaṅgaṃ kartum adhikāravān — eṣaḥ sṛṣṭeḥ svayaṃ niyamaḥ. Bengali Script: ধর্মভঙ্গঃ। সৃষ্টিকর্তা, পালনকর্তা, চ রক্ষাকর্তা — এই ত্রয়। ধর্মরক্ষার্থে ধর্মভঙ্গ করিতে অধিকারী — এই সৃষ্টির নিজ নিয়ম। Meaning: The Creator , the Preserver , and the Protector — these three indeed. For the safeguarding of Dharma, even its breaking is just; such is the self-born law of creation. 2. आत्मशुद्धेर्लक्षणम् (The Marks of Self-Purification ) Sanskrit: चित्ते गद्गदभावः दृश्यते, प्रेमाश्रुभिः प्लावितं नयनम्। हिच्काभिः सह रुदनं, एतान्येव आत्मशुद्धेर्लक्षणानि॥ Transliteration: Citte gadgada–bhāvaḥ dṛśyate , Premāśrubhiḥ ...