শ্রী শ্রী মা কালী এবং তাঁর বিভিন্ন রূপের বর্ণনা ও তাঁর ধ্যানমন্ত্র।

महामाया-स्तोत्रम् ध्यानम् कालीं कृपामयीं देवीं, नीलोत्पलनिभां प्रभाम्। त्रिनेत्रां मुण्डमालां च, ध्यायामि जगदम्बिकाम्॥ स्तोत्रम् १. ब्रह्मशक्तिरूपा ब्रह्माणी, महेश्वरीति या स्मृता। निर्मलाकुमारिरूपा, महावज्रैन्द्री तथा॥ २. उग्रा शिवदूती नीला, मुण्डमालाविभूषिता। तमोमयी सा नियतिः, चण्डिका चान्यथा स्मृता॥ ३. अम्बिका वैष्णवी चापि, महागौरी च कौशिकी। कात्यायनी च कमला, भुवनेश्वरी ललिता॥ ४. दशमहाविद्यारूपा, काल्याख्या या प्रसिद्धिता। नमामि तां महादेवीं, सर्वरूपां जगद्गुरुम्॥ ५. साैवैकैव सन्त्येव, तथापि नान्यरूपिणी। अनन्तशक्तिसम्पन्ना, मायाशक्तिरनामया॥ ६. भक्तस्य हृदये नित्यं, नार्याः चाङ्के विराजते। ब्रह्मणो वाणीस्वरूपा, देवशक्तिर्निरूपिता॥ ७. भयत्रासहरां देवीं, भक्तानुग्रहकारिणीम्। जपमाला धरां नित्यं, त्राहि मां चण्डिकेश्वरीम्॥ ८. दुर्गां दुर्गतिनाशाय, कालिकां कालविग्रहम्। तारिणीं तारकत्राणां, त्राहि मां तारिणी शुभे॥ ९. नीलसरस्वतीं वन्दे, मातङ्गीं रूपधारिणीम्। धूमावतीं च बगला, मातरं मातृमण्डले॥ १०. भुवनेशि जगन्माते, महालक्ष्मि नमोऽस्तु ते। कृपया पाहि मां नित्यं, मायामोहनिवारिणि...